A 439-1 Karmakāṇḍanibandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 439/1
Title: Karmakāṇḍanibandha
Dimensions: 30.5 x 12.2 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/930
Remarks:


Reel No. A 439-1 Inventory No. 30419

Title Karmakāṇḍanibandhana

Remarks The text covered is prathamaparicchedaḥ (the first chapter).

Author Kulanidhi Śarmā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 12.2 cm

Folios 54

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ka. ni. and in the lower righ-hand margin under the word guru

King Mukunda Sena

Place of Deposit NAK

Accession No. 4/930

Manuscript Features

Although fol. 46 is not mentioned, the text seems to be continuous.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

vaṃde gaṇapatiṃ karmasākṣiṇaṃ jagadaṃbikāṃ ||

śrīśānaṃ jānakījānim api sāvaraṇāmaraṃ || 1 ||

kātīyapāraskaragṛhyasūtra-

vyākhyā[ṃ] tanoti smṛtipaddhatīnāṃ ||

brahmāsṛtaṃ viśvajanīnakarma-

kāṇḍaṃ tu śāṃtyādiyutaṃ tanomi || 2 ||

āsan yady api vijñā‥n nibaṃdhāḥ santi koṭiśaḥ ||

tathāpy asya viśeṣoktiṃ kecid vijñātum īśate || 3 ||

nanu karmakāṃḍabaudhāya[[na]]nibaṃdhanakaraṇa⟪e⟫pravṛttasya bhavato nāyam udyamaḥ saphalaḥ || nikhilakarmaṇāṃ trivargamātraphalakatvena paramapuruṣārthībhūtamokṣā⟪ḥ⟩⟩phalakatvāt || (fol. 1v1–4)

End

tato grahātidevānāṃ paṃcopacārair uttarāṃgapūjāṃ kṛtvā yāṃtv iti visṛjyaṃ tattatpratimā⟨ṃ⟩dīn maṃḍapādīṃś ca sarvān saṃbhārān ācāryāya pratipādya agnim abhyarcya garccha gaccheti visṛjya yasya smṛtyādy uktvā karmeśvarārpaṇaṃ kṛtvā gṛhābhyaṃtare jīvaṃtikāḥ pūjayitvā brāhmaṇān bhojayitvā suhṛdyukto bhuṃjiteti dvitīyaḥ kramaḥ ||     || ayam evātisabhyaḥ kramaḥ ||    || (fol. 55r9–55v3)

Colophon

iti śrīrūpanārāyaṇetyādivividhavirūdāvalīvirājamānamānonnataśrīman-mahārājādhirājaśrīmukundasenavarmaṇā kārite śrīkulanidhiśarmaṇā viracite karmakāṇḍanibaṃdhane upodghātaparibhāṣāprakaraṇasvastivācanaṃ paṃcāmṛtapaṃcagavyagaṇeśapūjāmātṛpūjābhyudayikaśrāddhapuṇyāhavācana-brāhmaṇapūjāgrahādisthāpanakalaśasthāpanatatpūjanarakṣāvidhānaghṛtachāvidhi-kuśakaṃḍikā-agnipūjanasakalahomatadutarāṃgādisakalakarmaṇāṃ grahayajñapra-dhānakaḥ prathamaparicchedaḥ samāpta[ḥ] ||       ||

śubham astu sarvajagatām ||    || śrīguru ||     || (fol. 55v3–7)

Microfilm Details

Reel No. A 439/1

Date of Filming 02-11-1970

Exposures 58

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-08-2009

Bibliography