A 439-1 Karmakāṇḍanibandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 439/1
Title: Karmakāṇḍanibandha
Dimensions: 30.5 x 12.2 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/930
Remarks:
Reel No. A 439-1 Inventory No. 30419
Title Karmakāṇḍanibandhana
Remarks The text covered is prathamaparicchedaḥ (the first chapter).
Author Kulanidhi Śarmā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.5 x 12.2 cm
Folios 54
Lines per Folio 9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ka. ni. and in the lower righ-hand margin under the word guru
King Mukunda Sena
Place of Deposit NAK
Accession No. 4/930
Manuscript Features
Although fol. 46 is not mentioned, the text seems to be continuous.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vaṃde gaṇapatiṃ karmasākṣiṇaṃ jagadaṃbikāṃ ||
śrīśānaṃ jānakījānim api sāvaraṇāmaraṃ || 1 ||
kātīyapāraskaragṛhyasūtra-
vyākhyā[ṃ] tanoti smṛtipaddhatīnāṃ ||
brahmāsṛtaṃ viśvajanīnakarma-
kāṇḍaṃ tu śāṃtyādiyutaṃ tanomi || 2 ||
āsan yady api vijñā‥n nibaṃdhāḥ santi koṭiśaḥ ||
tathāpy asya viśeṣoktiṃ kecid vijñātum īśate || 3 ||
nanu karmakāṃḍabaudhāya[[na]]nibaṃdhanakaraṇa⟪e⟫pravṛttasya bhavato nāyam udyamaḥ saphalaḥ || nikhilakarmaṇāṃ trivargamātraphalakatvena paramapuruṣārthībhūtamokṣā⟪ḥ⟩⟩phalakatvāt || (fol. 1v1–4)
End
tato grahātidevānāṃ paṃcopacārair uttarāṃgapūjāṃ kṛtvā yāṃtv iti visṛjyaṃ tattatpratimā⟨ṃ⟩dīn maṃḍapādīṃś ca sarvān saṃbhārān ācāryāya pratipādya agnim abhyarcya garccha gaccheti visṛjya yasya smṛtyādy uktvā karmeśvarārpaṇaṃ kṛtvā gṛhābhyaṃtare jīvaṃtikāḥ pūjayitvā brāhmaṇān bhojayitvā suhṛdyukto bhuṃjiteti dvitīyaḥ kramaḥ || || ayam evātisabhyaḥ kramaḥ || || (fol. 55r9–55v3)
Colophon
iti śrīrūpanārāyaṇetyādivividhavirūdāvalīvirājamānamānonnataśrīman-mahārājādhirājaśrīmukundasenavarmaṇā kārite śrīkulanidhiśarmaṇā viracite karmakāṇḍanibaṃdhane upodghātaparibhāṣāprakaraṇasvastivācanaṃ paṃcāmṛtapaṃcagavyagaṇeśapūjāmātṛpūjābhyudayikaśrāddhapuṇyāhavācana-brāhmaṇapūjāgrahādisthāpanakalaśasthāpanatatpūjanarakṣāvidhānaghṛtachāvidhi-kuśakaṃḍikā-agnipūjanasakalahomatadutarāṃgādisakalakarmaṇāṃ grahayajñapra-dhānakaḥ prathamaparicchedaḥ samāpta[ḥ] || ||
śubham astu sarvajagatām || || śrīguru || || (fol. 55v3–7)
Microfilm Details
Reel No. A 439/1
Date of Filming 02-11-1970
Exposures 58
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 20-08-2009
Bibliography